|| द्वादश ज्योतिर्लिंग स्तुति || Dwadash Jyotirlinga Stuti ||

 द्वादश ज्योतिर्लिंग स्तुति || Dwadash Jyotirlinga Stuti || 

सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम्‌। उज्जयिन्यां महाकालमोंकारं ममलेश्वरम्‌ ॥1॥ परल्यां वैजनाथं च डाकियन्यां भीमशंकरम्‌। सेतुबन्धे तु रामेशं नागेशं दारुकावने ॥2॥ वारणस्यां तु विश्वेशं त्र्यम्बकं गौतमी तटे। हिमालये तु केदारं ध्रुष्णेशं च शिवालये ॥3॥ एतानि ज्योतिर्लिंगानि सायं प्रातः पठेन्नरः। सप्तजन्मकृतं पापं स्मरेण विनश्यति ॥4॥ ॥ इति द्वादश ज्योतिर्लिंग स्तुति संपूर्णम्‌ ॥


Subscribe Our You Tube Channel
#महादेव​  #भोलेनाथ​ #शिवतांडव​ #महादेवकेपुजारी​ #Mahadev​ #Bholenath​ #Shiv #MahadevkePujari

No comments:

Post a Comment