॥ वरदगणेशकवचम् ॥

॥श्रीगणेशाय नमः



महादेवि गणेशस्य वरदस्य महात्मनः ।कवचं ते प्रवक्ष्यामि वज्रपञ्जरकाभिधम् ॥ १॥

अस्य श्रीमहागणपतिवज्रपञ्जरकवचस्य श्री भैरव ऋषिः ,गायत्र्यं छन्दः श्रीमहागणपतिर्देवता गं बीजं ,ह्रीं शक्तिः कुरुकुरु कीलकं वज्रविद्यादिसिद्ध्यर्थेमहागणपतिवज्रपञ्जरकवचपाठे विनियोगः ।ध्यानम् ।==विघ्नेशं विश्ववन्द्यं सुविपुलयशसं लोकरक्षाप्रदक्षंसाक्षात् सर्वापदासु प्रशमनसुमतिं पार्वतीप्राणसूनुम् ।प्रायः सर्वासुरेन्द्रैः ससुरमुनिगणैः साधकैः पूज्यमानंकारुण्येनान्तरायामितभयशमनं विघ्नराजं नमामि ॥ २॥

ॐश्रींह्रीङ्गं शिरः पातु महागणपतिः प्रभुः ।विनायको ललाटं मे विघ्नराजो भ्रुवौ मम ॥ ३॥

पातु नेत्रे गणाध्यक्षो नासिकां मे गजाननः ।श्रुति मेऽवतु हेरम्बो गण्डौ मोदकाशनः ॥ ४॥

द्वैमातरो मुखं पातु चाधरौ पात्वरिन्दम् ।दन्तान् ममैकदन्तोऽव्याद् वक्रतुण्डोऽवताद् रसाम् ॥ ५॥

गाङ्गेयो मे गलं पातु स्कन्धौ सिंहासनोऽवतु ।विघ्नान्तको भुजौ पातु हस्तौ मूषकवाहनः ॥ ६॥

ऊरू ममावतान्नित्यं देवस्त्रिपुरघातनः ।हृदयं मे कुमारोऽव्याञ्जयन्तः पार्श्वयुग्मकम् ॥ ७॥

प्रद्युम्नो मेऽवतात् पृष्ठं नाभिं शङ्करनन्दनः ।कटिं नन्दिगणः पातु शिश्नं वीरेश्वरोऽवतु ॥ ८॥

मेढ्रे मेऽवतु सौभाग्यो भृङ्गिरीटी च गुह्यकम् ।विराटकोऽवतादूरू जानू मे पुष्पदन्तकः ॥ ९॥

जङ्घे मम विकर्तोऽव्याद् गुल्फावन्त्यगणोऽवतु ।पादौ चित्तगणः पातु पादाधो लोहितोऽवतु ॥ १०॥

पादपृष्ठं सुन्दरोऽव्याद् नूपुराढ्यो वपुर्मम ।विचारो जठरं पातु भूतानि चोग्ररूपकः ॥ ११॥

शिरसः पादपर्यन्तं वपुः सुप्तगणोऽवतु ।पादादिमूर्धपर्यन्तं वपुः पातु विनर्तकः ॥ १२॥

विस्मारितं तु यत् स्थानं गणेशस्तत् सदावतु ।पूर्वे मां ह्रीं करालोऽव्यादाग्रेये विकरालकः ॥ १३॥

दक्षिणे पातु संहारो नैऋते रुरुभैरवः ।पश्चिमे मां महाकालो वायौ कालाग्निभैरवः ॥ १४॥

उत्तरे मां सितास्युऽव्यादैशान्यामसितात्मकः ।प्रभाते शतपत्रोऽव्यात् सहस्रारस्तु मध्यमे ॥ १५॥

दन्तमाला दिनान्तेऽव्यान्निशि पात्रं सदावतु ।कलशो मां निशीथेऽव्यान्निशान्ते परशुस्तथा ॥ १६॥

सर्वत्र सर्वदा पातु शङ्खयुग्मं च मद्वपुः ।ॐॐ राजकुले हहौं रणभये ह्रींह्रीं कुद्यूतेऽवतात्श्रींश्रीं शत्रुगृहे शशौं जलभये क्लीङ्क्लीं वनान्तेऽवतु ।ग्लौङ्ग्लूङ्ग्लैङ्ग्लङ्गुं सत्वभीतिषु महाव्याध्यार्तिषु ग्लौङ्गगौंनित्यं यक्षपिशाचभूतफणिषु ग्लौङ्गं गणेशोऽवतु ॥ १७॥

इतीदं कवचं गुह्यं सर्वतन्त्रेषु गोपितम् ।वज्रपञ्जरनामानं गणेशस्य महात्मनः ॥ १८॥

अङ्गभूतं मनुमयं सर्वाचारैकसाधनम् ।विनानेन न सिद्धिः स्यात् पूजनस्य जपस्य च ॥ १९॥

तस्मात् तु कवचं पुण्यं पठेद्वा धारयेत् सदा ।तस्य सिद्धिर्महादेवि करस्था पारलौकिकी ॥ २०॥

यंयं कामयते कामं तं तं प्राप्नोति पाठतः ।अर्धरात्रे पठेन्नित्यं सर्वाभीष्टफलं लभेत् ॥ २१॥

इति गुह्यं सुकवचं महागणपतेः प्रियम् ।सर्वसिद्धिमयं दिव्यं गोपयेत् परमेश्वरि ॥ २२॥

॥ इति श्रीरुद्रयामले तन्त्रे श्रीदेवीरहस्ये महागणपतिकवचं समाप्तम् ॥

No comments:

Post a Comment