वैध्यनाथाष्टकम (Vaidhayanathashtakam )

वैध्यनाथाष्टकम (Vaidhayanathashtakam )


वैद्यनाथ धाम नमो नम 
,श्रीरामसौमित्रिजटायुवेद षडाननादित्य कुजार्चिताय ।
श्रीनीलकण्ठाय दयामयाय श्रीवैद्यनाथाय नमःशिवाय ॥
शंभो महादेव शंभो महादेव शंभो महादेव शंभो महादेव ।
शंभो महादेव शंभो महादेव शंभो महादेव शंभो महादेव ॥
गङ्गाप्रवाहेन्दु जटाधराय त्रिलोचनाय स्मर कालहन्त्रे ।
समस्त देवैरभिपूजिताय श्रीवैद्यनाथाय नमः शिवाय ॥
शंभो महादेव ....भक्तःप्रियाय त्रिपुरान्तकाय पिनाकिने दुष्टहराय नित्यम ।
प्रत्यक्शलीलाय मनुष्यलोके श्रीवैद्यनाथाय नमः शिवाय ॥
शंभो महादेव ....प्रभूतवातादि समस्तरोग प्रनाशकर्त्रे मुनिवन्दिताय ।
प्रभाकरेन्द्वग्नि विलोचनाय श्रीवैद्यनाथाय नमः शिवाय ॥
शंभो महादेव ....वाक श्रोत्र नेत्राङ्घ्रि विहीनजन्तोः वाक्श्रोत्रनेत्राङ्घ्रिसुखप्रदाय ।
कुष्ठादिसर्वोन्नतरोगहन्त्रे श्रीवैद्यनाथाय नमः शिवाय ॥
शंभो महादेव ....वेदान्तवेद्याय जगन्मयाय योगीश्वरद्येय पदाम्बुजाय ।
त्रिमूर्तिरूपाय सहस्रनाम्ने श्रीवैद्यनाथाय नमः शिवाय ॥
शंभो महादेव ....स्वतीर्थमृद्भस्मभृताङ्गभाजां पिशाचदुःखार्तिभयापहाय ।
आत्मस्वरूपाय शरीरभाजां श्रीवैद्यनाअथाय नमः शिवाय 
शंभो महादेव ....श्रीनीलकण्ठाय वृषध्वजाय स्रक्गन्ध भस्माद्यभिशोभिताय ।
सुपुत्रदारादि सुभाग्यदाय श्रीवैद्यनाथाय नमः शिवाय ॥
शंभो महादेव ....वालाम्बिकेश वैद्येश भवरोगहरेति च ।
जपेन्नामत्रयं नित्यं महारोगनिवारणम ॥
शंभो महादेव .... 
॥ इति श्री वैद्यनाथाष्टकम 


No comments:

Post a Comment