विश्वनाथाष्टकम (Vishwanaathashtakam)

विश्वनाथाष्टकम (Vishwanaathashtakam)


गङ्गातरंग रमणिय जटकलापं गौरी निरन्तर विभूषित वामभागम ।
नारायण प्रिय मनंग मदापहारं वाराणसीपुरपतिं भज विश्वनाथम ॥
वाचामगोचर मनेगगुणस्वरूपं वागीशविष्णु सुरसेवित पादपीठम ।
वामेन विग्रहवरेण कलत्रवन्तं वाराणसीपुरपतिं भज विश्वनाठम ॥
भूताधिपं भुजग भूषण भूषितांगं व्याघ्राजिनांबरधरं जटिलं त्रिनेत्रम ।
पाशांकुशाभय वरप्रद शूलपाणिं वाराणसीपुरपतिं भज विश्वनाठम ।
शीतांशु शोभित किरीट विराजमानं भालेक्शणानल विशोषित पंचबाणम ।
नागाधिपारचित भासुरकर्णपूर वाराणसीपुरपतिं भज विश्वनाथम ॥
पंचाननं दुरित मत्त मदंगजानां नागान्तकं दनुजपुंगव पन्नगानाम ।
दावानलं मरणशोक जराटवीनां वाराणसीपुरपतिं भज विश्वनाथम ॥
तेजोमयं सगुण निर्गुण मद्वितीयं आनन्दकन्द मपराजित मप्रमेयम ।
नागात्मकं सकलनिष्कल मात्मरूपं वाराणसीपुरपतिं भज विश्वनाथम ॥
रागादिदोष रहितं स्वजनानुरागं वैराग्य शान्ति निलयं गिरिजा सहायम ।
माधुर्य धैर्य सुभगं गरलाभिरामं वाराणसीपुरपतिम भज विश्वनाथम ॥
आशां विहाय परिहृत्य परस्य निन्दां पापे रतिं च सुनिवार्य मनः समाधौ ।
आधाय हृत्कमल मध्यगतं परेशं वाराणसीपुरपतिं भज विश्वनाथम ॥
वाराणसी पुरपतेः स्तवनं शिवस्य व्याख्यात मष्टकमिदं पठते मनुष्यः ।
विद्यां श्रियं विपुलसौख्यमनन्तकीर्तिं सम्प्राप्य देह विलये लभते च मोक्शम ॥
विश्वनाथाष्टकमिदं यः पठेच्च्हिव सन्निधौ । शिवलोकमवाप्नोति शिवेन सह मोददे ॥ 
॥ इति व्यासप्रणीतं श्री विश्वनाथाष्टकम संपूर्णम ॥


No comments:

Post a Comment